This Electronic edition of the Asokan Rock Edicts at Shahbazgarhi and Mansehra is based on the electronic edition of the Asokan Inscriptions, produced by Hideaki Nakatani, Kobe, 1997. Which is based on the printed edition: Hultzsch, E., Corpus Inscriptionum Indicarum Vol.I, Inscriptions of A/Soka, Oxford, 1925. This version has been reformatted with a number of corrections by Andrew Glass (Seattle) for the British Library/ University of Washington Early Buddhist Manuscripts Project. This document should be viewed using the Times Gandhari font, which is available free from the project web site at: http://depts.washington.edu/ebmp/software.html, in both PC and Macintosh versions. The following appears at the beginning of the Nakatani Edition. ===================================================================== # < ASOKA INSCRIPTIONS > # # # # Electronic Texts # # Produced by Hideaki NAKATANI, Kobe, 1997, # # With Grant-in-Aid for Publication of Scientific Research Results, # # From the Ministry of Education, Science, Sports and Culture of Japan*. # # (Copyright (C) 1997 H. NAKATANI, all rights reserved.) # # # # Basic Text: # # HULTZSCH, E.(ed.), Inscriptions of Asoka. New Edition. # # Corpus Inscriptionum Indicarum, Vol.I. # # Oxford, 1925. # # # # CONTENTS OF THE DATABASE # # I. Explanatory Notes. # # II. Text of Asoka Inscriptions in Original Format (=Format 1). # # III. Text of Asoka Inscriptions separated into Sentences (=Format 2). # # IV. Texts of Asoka Inscriptions ready for sequential search (=Format 3). # # V. Texts of Asoka Inscriptions ready for LaTeX Processing (=Format 4). # # # # -------------------- # # * It is not permitted to distribute this database without this note. # # Remarks concerning the database or contributions (improvements of the text) # # are welcome. Please send them to the following address: # # Hideaki NAKATANI, Faculty of Humanities, Kobegakuin University, # # 651-21 KOBE, Japan. (Tel. 078.974.1551, ext. 2359, Fax. 078.974.5689) # # Email: nakatani@human.kobegakuin.ac.jp # III. RE-Shahbazgarhi, 1: 1 (a) [aya] 1 dhrama-dipi devanapriasa ra¤o likhapitu 2 (b) hida no kic[i] jive ara[bhitu p]rayuhotave (c) no pi c[a] sama[ja] kañava (d) ba[hu]ka [hi] doùa sa[maya]spi devaõapriy[e] 3 priadrasi ray[a da]khati 2 (e) [a]sti pi cu ekatia 4 samaye sasu-mate 5 devanapiasa 6 priadrasisa ra¤o (f) pura mahana[sas]i [devana]pr[i]asa 7 priadrasisa ra¤o anudivaso bahuni pra[õa]-sata-sahasani 8 [arabhi]yis[u] supañhay[e] (g) s[o i]dani yada aya 3 dhrama-dipi likhita tada trayo vo praõa haü¤aüt[i] majura duv[i] 2 ürugo 1 so pi ürugo no dhruva[ü] (h) eta pi praõa trayo paca na arabhisaüti # III. RE-Shahbazgarhi, 2: 3 (a) sav[r]atra vijite [de]va[naü]priyasa priyadrasisa y[e] ca [a]üta yatha [coóa] 4 paüóiya satiyaputro keraóaputro 9 taübapaüõi 10 aütiyo[k]o nama yona- raja ye ca aü¤e tasa aütiyokasa samaüta rajano savratra devanaü- priyasa priyadrasisa ra¤o du[vi] 2 cik[i]sa [kr]i[ña] 11 manusa-cikisa. . pa[su-c]ikisa [ca] 5 (b) [o]ùa[óha]ni 12 manusopakani ca pasopakani ca yat[r]a yatra nasti savatra harapita 13 ca vuta ca (c) kupa ca khanapita pratibh[o]gaye pasu-manusanaü # III. RE-Shahbazgarhi, 3: 5 (a) devanaüpriyo priyadrasi raja ahati (b) badaya-vaùabh[i]si[tena] 1. . [a]õapi[tam] 2 (c) savatra ma[a] 3 6 vijite yuta rajuko pradesi[ka 4 paüca]ùu paücaùu 5 vaùeùu anusaüyanaü nik[r]amatu- etisa vo karaõa imisa dhraümanusastiye [tha] 5 a¤aye pi kraümaye 6 (d) sadhu mata-pituùu susruùa mitra-saüst[u]ta-¤atikanaü bramaõa-[sra]maõa[naü]. . . [pra]õanaü [anaraü]bho sadhu 7 7 apa-vayata apa-bhaüóata sadhu (e) pari 8 [pi] yutani [ga]õanasi 9 aõapesaüti hetuto ca vaü¤anato 10 ca # III. RE-Shahbazgarhi, 4: 7 (a) atikrataü aütaraü bahuni vaùa-satani vaóhito vo praõaraübho vihisa ca bhuta[na]ü ¤atina 1 asaüpañipati sramaõa-bramaõana[ü] a[saü]pañipati 2 (b) [so aja devana]üpriyasa priyadrasisa [ra¤o] 8 dhrama-caraõena bheri-ghoùa aho dhrama-ghoùa vimanana[ü] drasanaü [a]stina 3 joti-kaüdhani a¤ani ca divani rupani drasayitu janasa (c) yadisaü bahuhi vaùa-satehi na bhuta-pruve tadise aja vaóhite devanaüpriyasa priyadrasisa ra¤o dhraümanusa[sti]ya anaraübho praõa[naü] avihisa bhutanaü ¤atina[ü] saüpa[ñi]pati 4 [bra]maõa, 9 sramaõana 5 saüpañipati mata-pituùu vuóhana[ü] susruùa (d) e[ta] a¤aü ca bahuvidhaü dhrama-caraõaü vaóhitaü (e) vaóhisati ca yo devanaüpriyasa ca pranatika ca devanaüpriya[sa] pripadrasisa ra¤o pra[va]óh[e]saüti 1 [yo] 2 dhrama-caraõaü ima[ü ava]-kapa 3 dhrame sile ca 10 tiñhiti 4 dhramaü anusasisaüti (g) eta h[i s]reñhaü k[r]ama[ü] yaü dhraman[u]sasana[ü] (h) dhrama-caraõa[ü] pi ca na bhoti asilasa (i) so imisa athrasa vaóhi ahini ca sadhu (j) etaye añhaye ima[ü] nipistaü 5 imisa añhasa vaóhi yujaütu hini ca ca lo[c]e[ù]u (k) badaya-vaùabhisitena 6 devanaüpriyena priyadrasina ra¤a ¤anaü hi[da] nipesitaü 7 # III. RE-Shahbazgarhi, 5: 11 (a) devanapriyo priyadrasi raya eva[ü] hahati 1 (b) ka[la]õa[ü] dukara[ü] (c) [yo] a[dikaro kala]õasa so du[ka]raü karoti (d) so maya bahu kalaü 2 ki[ñ]raü (e) taü màà 3 putra ca nataro ca para[ü] ca [tena y]e 4 me apaca vrakùaüti 5 ava-kapaü tatha 6 ye an[u]vañisaüti 7 te s[u]kiña[ü] 8 kaùaüti (f) yo cu ato. . kaü 9 pi hapesadi 10 so dukañaü kaùati (g) papaü h[i] sukaraü (h) sa atikrataü ataü no 11 bhuta-pruva dhraüma-ma[ha]ma[tra] 12 nama (i) so todasa-vaùabhisitena 13 12 maya dhrama-mahamatra kiña 14 (j) te savra-praùaüóeù[u] vapaña dhraümadhithanaye 15 ca dhrama-vaóhiya 16 hida-sukhaye ca dhrama- yutasa yona-kaüboya-gaüdharanaü 17 rañhikanaü 18 pitinikanaü ye va pi aparaüta (g) bhañamayeùu bramaõibheùu anatheùu vuóheùu [hita]- sukhaye [dhraü]ma-yutasa 1 apalig[o]dha 2 vap[a]ña te 13 (l) badhana-badhasa 3 pañividhanay[e] apalibodhaye mo[kùaye] ayi anuba. . 4 prajava kiñabhikaro va mahalake 5 va viyapaña 6 [t]e 7 (m) ia bahireùu ca nagareùu savreùu orodhaneùu bhratuna 8 ca me spasana 9 ca ye va pi aü¤e ¤atika savatra viyapuña (n) y[e] ayaü 10 dh[r]ama-nisite 11 ti va dhrama[dhitha]ne ti va dana-s[a]yute ti va savata 12 vijite maa 13 dhrama- yu[ta]si 14 viyapaña te dhrama-mahamatra (o) etaye añhaye [a]yi 15 dhrama-dipi nipista 16 c[i]ra-thitika bhot[u] ta[tha] 17 ca [m]e 18 p[r]aja anuvatatu # III. RE-Shahbazgarhi, 6: 14 (a) devanaüpriyo priyadrasi raya eva 3 ahati (b) atikrataü aütara 4 na bhuta- pruvaü sava[ü] 5 kala[ü] añha-kramaü 6 va pañivedana va (c) ta[ü] maya eva[ü] kiña[ü] (d) savraü kalaü asamanasa me orodhanaspi grabhagaraspi vracaspi vinitaspi uyanaspi savatra pañivedaka 7 añhaü janasa pañivedetu 8 me (e) savatra ca ja[na]sa añh[r]a karomi (f) ya[ü] pi ca ki[ci] mukhato aõapayami a[haü] dapa[ka] 1 va sravaka 2 va ye 3 va p[a]na mahamatrana 4 a[ca]yika 6 a[ro]pitaü bhoti taye añhaye viva[de] nijha[t]i va sataü 7 pariùaye anaütariyena prañivedetavo me 15 (e) 8 savatra ca añhaü 9 janasa karomi a[haü] (f) yaü ca kici 10 mukhato aõapemi ahaü dapaka[ü] va sravaka va ye 11 va pana mahamatranaü acayi[k]aü aropita[ü] bhoti t[a]ye añhaye [v]ivade sa[ü]taü nijañi 12 va pariùaye anaütariyena pañivedetavo 13 me savatra savaü 14 kala[ü] (g) eva 15 aõapita[ü] maya (k) [na]sti hi me toùo uñhanas[i] añha-sa[ü]tiraõaye [ca] (i) kañava-mataü 16 hi me sava-loka-hitaü 17 (j) ta[sa ca] mulaü etra uthanaü añha-saütiraõa ca (k) na[sti] hi k[r]amatara[ü] 16 sava-loka-hite[na] 18 (l) yaü ca kici parak[r]amami kiti bhutanaü anaõiyaü v[r]aceyaü ia ca ùa sukhayami paratra ca spagraü 19 aradhetu (m) etaye añhaye ayi dhrama 20 nipista 21 cira-thitika bhotu tatha ca me putra nataro parakramaütu sava-lo[ka-hita]ye (n) [du]kara 22 tu [kh]o imaü a¤at[r]a 23 agre 24 parakramena # III. RE-Shahbazgarhi, 7: 1 (a) devanaüpriyo priyasi 3 raja savatra ichati savra- 4 2 [p]raùaüóa vaseyu (b) save 4 hi te sayame 5 bhava-sudhi ca ichaüti 3 (c) jano cu ucavuca-chaüdo ucavuca-rago (d) te savraü va eka-desaü va 4 pi kaùaüti (e) vipule pi cu dane yasa nasti sayama bhava- 5 sudhi kiñra¤ata drióha-bhatita 6 nice paóhaü # III. RE-Shahbazgarhi, 8: 17 (a) atikrataü ataraü 1 devanaüpriya vihara-yatra nama nikramiùu (b) atra ürugaya a¤ani ca edisani 2 abhiramani abhuvasa 3 (c) so devanaüpriyo priyadrasi raja dasa-vaùabhisito sataü 4 nikrami sabodhi 5 (d) tenada 6 dhraüma-yatra 7 (e) atra iyaü hoti sramaõa-bramaõanaü drasane danaü vuóhana[ü] dasana 8 hira¤a-p[r]añividhane 9 ca [jana]padasa janasa drasana 10 dhramanusasti dhrama-pa[ri]p[ru]cha 11 ca tatopayaü (f) eùe 12 bhuy[e ra]ti bhoti 13 devanaüpriyassa priyadrasisa ra¤o bhago 14 aü¤i # III. RE-Shahbazgarhi, 9: 18 (a) devanaüpriyo priyadrasi r[a]ya evaü ahati (b) jano ucavucaü maügalaü karoti abadhe avahe vivahe pajupadane pravase ataye 1 a¤aye ca edisiy[e] 2 jano ba 3 maügalaü karoti (c) atra tu striyaka bahu ca bahuvidhaü ca putika 4 ca nirañhiyaü 5 ca maügalaü karo[ti] 6 (d) so kañavo ca [va] 7 kho maügala (e) apa-phala[ü] tu kho eta 8 (f) imaü [t]u kho maha-phala ye ma-maügala 9 19 (g) [a]tra ima dasa-bhañakasa samma-pañipati 10 garuna apaciti praõanaü sa[ü]yamo 11 samaõa-bramaõana 12 dana etaü a¤aü ca dhrama- maüga[laü] nama (h) [s]o vatavo pituna pi putrena pi bhratana 13 pi spamik[e]na pi mitra-sastutena 14 ava prativesiyena imaü sadhu [imaü] 15 kaña[vo] maügala[ü] yava tasa añhrasa 16 nivuñiya nivuñaspi va p[u]na 17 20 imaü kaùaü 18 (i) ye hi etake 19 magale sasayike 20 taü (j) siya vo taü añhaü nivañeyati siya puna 21 no 22 (k) ialoka ca 23 vo taü 24 (l) ida 25 puna dhrama- magalaü akalikaü (m) yadi puna taü añhaü na nivañ[e] 26 ia 27 atha paratra anaütaü pu¤aü prasavati (n) haüce puna taü ñhaü 28 nivañeti tato u[bha]y[e]sa 29 ladhaü bhoti ia 30 ca so añho paratra ca anaütaü pu¤aü prasavati tena dhramaügalena 31 # III. RE-Shahbazgarhi, 10: 21 (a) devanapriye priyadrasi raya yaso va kiñri va no mahañhavaha ma¤ati a¤atra yo pi yaso kiñri va ichati tadatvaye 2 ayatiya ca jane dhrama-susraùa 3 susruùatu me ti dhraüma-vutaü ca anuvi[dhi]yatu (b) etakaye devanapriye 4 priyadrasi raya yaso 5 kiñri va 22 ichati (c) ya[ü] tu kici parakramati devanaüpriyo priyadrasi raya taü sav[r]aü paratrikaye va kiti sakale aparisrave siyati (d) eùe tu parisrave yaü apu¤aü (e) dukare 6 [tu] kho eùe khudrakena vagrena usañena va a¤atra agrena parakramena sava[ü] paritijitu (f) at[r]a 7 cu usañe # III. RE-Shahbazgarhi, 11: 23 (a) devana[ü]priyo priyadrasi raya evaü hahati 1 (b) nasti ed[i]saü danaü yadisaü dhrama-dana 2 dhrama-saüstav[e] dh[r]ama-saüvibhago dh[r]ama- saüba[ü]dha 3 (c) tatra etaü dasa-bhañakanaü saümma-pañipati 4 mata-pituùu susruùa mi[t]ra-saüstuta-¤atikanaü sramaõa-bramaõana 5 24 dana praõana 6 anara[ü]bho (d) etaü vatavo pituna pi putrena pi bhratuna pi [spa]mikena 7 pi mitra-saüstutana 8 ava prativesiyena [i]ma[ü] 9 sadhu imaü kañavo (e) so tatha karata[ü] ialoka 10 ca a[ra]dheti paratra ca anataü pu¤a 11 prasavati 25 [te]na dhrama-danena # III. RE-Shahbazgarhi, 12: 1 (a) devanaüpriyo priyadrasi raya savra-praùaüóani pravrajita[ni] 1 grahathani 2 ca pujeti danena vividhaye ca pujaye (b) no cu tatha [da]na 3 va puja va 2 devanaüpriyo ma¤ati yatha kiti sa[la]-vaóhi siya savra-praùaüóanaü (c) sala-vaóhi tu bahuvidha (d) tasa tu iyo mula yaü vaca-guti 3 kiti ata-praùaüóa-puja va pa[ra]-paùaüóa-garana va no siya [a]pakaraõasi 4 lahuka va siya tasi tasi prakara[õ]e (e) pujetaviya va cu para-praùa[ü]- 4 [óa] tena tena akarena (f) e[v]aü karataü 5 ata-p[r]aùaüóaü vaóheti para-praùaüóaüsa 6 pi ca upakaroti (g) tada a¤atha 7 ka[ra]min[o] 8 ata-p[raùaüóa] 9 5 kùaõati para-[pra]ùaóasa 1 ca apakaroti (h) yo hi kaci 2 ata-praùaóaü pujeti [para]-p[r]aùaóa[ü] 3 garahati savre ata-praùaóa-bhatiya va kiti 6 ata-praùaüóaü dipayami ti so ca puna tatha karaütaü so ca puna tatha karataü 4 ba[óhata]raü upahaüti ata-praùaóaü (i) so sayamo vo sadhu kiti a¤ama¤asa dhramo 7 sruõeyu ca susruùeyu ca ti (j) evaü hi devanaüpriyasa icha kiti savra- praùaüóa bahu-sruta c[a] kal[aõa]gama ca siyasu (k) ye ca tatra tatra 8 prasana teùa[ü] vatavo (l) devanaüpriy[o] na [tatha da]na[ü va] p[u]ja va ma¤ati ya[tha] kiti sala-vaóhi siyati savra-praùaóanaü (m) bahuka ca etaye a[ñha]. . 5 9 vap[a]ña dh[ra]ma-ma[ha]matra i[stridhi]yakùa-ma[ha]matra [vra]ca-bhumika 6 a¤e ca nikaye (n) imaü ca etisa [pha]laü yaü ata-paùaóa-vaóhi 7 [bh]o[ti] 10 dhramasa ca di[pana] # III. RE-Shahbazgarhi, 13: 1 (a) [añha]-vaùa-a[bhis]ita[sa 1 devana]pri[a]sa pri[a]drasisa ra[¤o] ka[liga] vi[j]ita (b) diaóha-mat[r]e 2 praõa-sata-[saha]sre y[e] tato apavuóhe sata- sahasra-matre tatra hate bahu-tavata[ke va] 3 m[uñe] 2 (c) tato [pa]ca 4 a[dhu]na ladh[e]ùu [kaligeùu 5 tivre dhrama-silana] 6 dhra[ma-ka]mata dhramanusasti ca devanapriyasa (d) so [a]sti anusocana 7 devanap[ria]sa vijiniti kaliga[ni] 8 3 (e) avijitaü [hi vi]jinamano yo 9 tat[r]a vadha 10 va maraõaü va apavaho va janasa taü baóhaü v[e]dani[ya]-ma[taü] guru-mata[ü] ca devanaüpriyasa (f) idaü 11 pi cu [tato] guru-matataraü [devanaü]priyasa (g) ye tatra 12 4 vasati 13 bramaõa va srama[õa] va a[ü]¤e va praùaüóa gra[ha]tha va yesu vihita eùa agrabhuñi-susruùa mata-pituùu susruùa guruna 14 susruùa mitra- saüstuta-sahaya- 5 ¤atikeùu dasa-bhañakanaü samma-pratipa[ti] drióha-bhatita 15 teùa 16 tatra bhoti [a]pag[r]atho va vadho va abhiratana va nikramaõaü (h) yeùa va pi suvihitanaü 17 [si]ho 18 aviprahino [e te]ùa mitra-saüstuta-sahaya-¤atika vasana 6 prapuõati [ta]tra taü pi teùa vo apaghratho 19 bhoti (i) pratibhagaü ca [e]taü savra-manusanaü 20 guru-mataü ca devanaüpriya[sa] (j) nasti ca ekatare 12 pi praùaóaspi 22 na nama prasado (k) so yamatro [ja]no tada kalige [ha]to ca muñ[o] ca apav[uóha] 23 ca tato 7 sata-bhage va sahasra-bhagaü va [a]ja guru-mataü v[o] devanaüpriyasa (l) yo pi ca apakareyati kùamitaviya-mate va 24 devanaüp[r]iyasa yaü sako kùamanaye (m) ya pi ca añavi devanaüpriyasa vijite bhoti ta pi anuneti anunijapeti 25 (n) anutape pi ca prabhave 8 devanaüpriyasa vucati teùa kiti avatrapeyu na ca [ha]ü¤eyasu (o) ichati hi d[e]vanaüpriyo savra-bhutana akùati sa[ü]yamaü sama[ca]riyaü rabhasiye (p) ayi 1 ca mukha-mut[a] 2 vijaye devanaüpriya[sa] yo dhrama-vijayo (q) so ca puna ladho devanaüpriyasa iha ca saveùu 3 ca aüteùu 9 [a] ùaùu pi yojana-sa[t]eùu yatra aütiyoko nama y[o]na-raja paraü ca tena atiyok[e]na 4 cature 4 rajani turamaye nama aütikini nama maka nama alikasudaro nama nica coóa-paüóa ava ta[ü]bapaü[õi]ya 5 (r) [e]vameva [hi]da raja-viùavaspi 6 yona-ha[ü]boyeùu nabhaka-nabhiñina 7 10 bhoja-pitinikeùu aüddhra-palideùu 8 savatra devanaüpriyasa dhramanusasti anuvañaüti (s) yatra pi devanaüpriyasa duta na vracaüti te pi srutu devanaüpriyasa dhrama-vuñaü vidh[a]naü 9 dhramanusasti dhramaü [a]nuvidhiyaüti anuvidhiyisam[ti] ca (t) yo [sa] 10 ladhe etakena bho[ti] savatra vijayo sava[tra] pu[na] 11 vijayo priti-raso so (u) ladha bh[oti] priti dhrama-vijayaspi (v) lahuka tu kho sa priti (w) paratri[ka]meva maha-phala me¤ati devana[ü]priyo (x) etaye ca añaye ayi 11 dhrama-dipi nipi[sta] 12 kiti putra papotra me asu navaü vijayaü ma vijetav[i]a 13 ma¤iùu pa[kaspi] yo vijay[e kùaü]ti ca lahu-da[ü]óata 14 ca rocetu taü ca yo 15 vija 16 ma¤a[tu] 12 yo dhrama-vijayo (y) so hidalokiko paralokiko (z) sava-cati-rati 17 bhotu ya [dh]raüma-rati 18 (AA) sa hi hidalokika paralokika # III. RE-Shahbazgarhi, 14: 13 (a) ayi 1 dhrama-dipi 2 devanaüpriyena prisi[na] 3 ra¤a nipesapita 4 asti vo saükùitena 5 asti yo vistriñena (b) na hi savatra 6 sasavre 7 gañite 8 (c) mahalake hi vijite bahu ca likhite likha[p]esami ceva (d) asti cu 9 atra puna puna [la]pitaü tasa tasa [a]ñhasa madhuriyaye ye[na] jana tatha 14 pañipajeyati 10 (e) so siya va atra kice 11 asamataü likhitaü desaü va saükhay[a] 12 karaõa va aloceti dipikarasa va aparadhena # IV. RE-Mansehra, 1: 1 (a) ayi dhra[ma]-dip[i] devanaü[priye]na 1 priya[drasina rajina li]khapita (b) hi[da] no kichi 2 ji[ve] ara[bhitu] pra[johi]- 2 taviye 3 (c) no pi [ca] samaj[e] kañaviye 4 (d) bahu[ka] hi [doùa samajasa devanaüpriye] priyadrasi raja [da]kha[ti] (e) asti [pi cu] 3 [eka]tiya samaja sa[dhu]-mata devanapriyasa priyadrasi[sa] 5 rajine (f) pura maha[nasa]si [devana]pri[ya]sa pri[yadra]sisa ra- 4 jine anudiva[sa ba]huni praõa-sa[ta]-sahas[r]ani [arabh]isu supa[thra]ye (g) s[e] . . . . [da] ayi dhrama-dipi likhi[ta] ta[da] ti[ni] y[eva] pra[õa]ni [ara]bh[iyaüti] du[v]e [2] maju- 5 ra [e]k[e] 6 m[r]ig[e] s[e] p[i cu] mrig[e] no dhruvaü (h) [e]tani pi cu [tini] praõani paca no ara[bhi] . . . . . # IV. RE-Mansehra, 2: 5 (a) sa[vatra vi]jitasi devanapriyasa priyadrasisa rajine ye ca ata 7 atha 6 [coóa] pa[üdi]ya sa[ti]ya[p]u[tra] keralaputra 8 [taü]bapaõi [a]tiyoge 9 nama yona-[raja] ye ca [a] . . . . sa . . [gasa] samata 10 ra[jane sa]vratra . . priyasa priyadrasisa rajine 7 [duve 2] cikisa [ka]ña manusa-cik[isa ca] pasu-[ci]kisa ca (b) oùa[óha]ni 11 manu . . . . ka[ni ca] pa . . . . [kani ca atra atra 12 nasti savra]tra [ha]rapi[ta ca] ropa[pita] ca 8 (c) e[va]meva mulani [ca] phalani [ca] a[tra a]tra [na]sti [savra]tra harapita ca ro[pa]pita ca (d) ma[geùu] ruchani 13 [ropa]pi[tani] 14 . [pi]tani pañibhogaye pasu-m[uni]sanaü 15 # IV. RE-Mansehra, 3: 9 (a) devanapriye priyadrasi raja eva a[ha] (b) duva[ a]sa-vaùabhisetena 1 me iyaü 2 [aõapayit]e (c) savrat[r]a vijitasi . . . . . . ta 3 [ra]ju . . pradesike [paü]caùu paü[caùu] 5 vaùeù[u] 10 anusa[ü]yana[ü] nikramatu 4 etaye va 5 athraye imaye dhramanusastiye ya[tha] 6. a¤aye 7 pi krama[õe] 8 (d) [sadhu mata]-pi[tu]ùu [s]u[sruùa mitra]-sa[ü]stuta- 11 ¤atikanaü ca bra[ma]õa-sramaõana[ü] 9 sadhu dane praõana [anara]bhe sadhu apa[va]yata apa-bha[óata] sadhu (e) pariùa pi ca yutani ga[õa]nasi [aõapa]yisa[ti] he[tute] ca vi[yaüja]- 12 nate ca # IV. RE-Mansehra, 4: 12 (a) atikrataü ata[raü] 1 bahuni vaùa-sa[ta]ni vadhite vo 2 praõaraü[bh]e vihi[sa] ca bhutanaü ¤atina asapa[ñ]ipati srama[õa]-bramaõana 3 asa[ü]pañipati 13 (b) se aja [de]vanapriyasa priyadrasine rajine dhrama-[ca]ra[õe]na bheri- ghoùe aho dhama-ghoùe 4 vimana-drasana asti[ne] 5 agi-kaüdhan[i] a¤a[ni ca] di[vani] rupani draseti janasa 14 (c) [a]dise bahuhi vaùa-sa[tehi] na [hu]ta-pr[u]ve tadise [a]ja vaóhite [de]vana- priyasa priyadrasine rajine dhramanusastiya anarabhe praõana 6 avihisa bhutana ¤atina 15 saüpañipati bamaõa-sramaõana 7 sa[ü]pañipati mata-pituùu 8 susru[ùa] vudhrana [su]sruùa (d) eùe a¤[e] ca bahuvidhe dhrama-caraõe vadhrite (e) vadhrayisati yeva devanapriye 16 priyadrasi raja dhama-[ca]raõa 9 ima[ü] 10 (f) [putra] pi ca ka 11 natare ca paõatika de[va]napriyasa priyadasine 12 rajine pavaóhayisaüti yo 13 dhrama- caraõa imaü [a]va-kapaü dhrame sile ca 17 [ci]ñhitu 14 dhra[maü] anu[sa]sisaüti (g) eùe hi sreñhe a[ü] dhramanusasana (h) dhrama-[ca]ra[õe] pi [ca] na hoti asi[la]sa (i) se imasa athrasa vadhri ahi[ni ca] sadhu (j) etaye 18 athraye i[yaü] 15 li[khi]te e[ta]sa [athra]sa vadhra 16 yu[jaü]tu hini ca ma [alo]cay[i]su 17 (k) duva[da]sa-vaùabhisitena devanapriyena priya- drasina rajina iya[ü] likhapite # IV. RE-Mansehra, 5: 19 (a) de[vanaü]priyena 1 priyadrasi raja eva[ü] aha (b) kalaõa[ü] dukara[ü] (c) ye adikare kayaõasa se dukaraü karoti (d) taü maya bahu [ka]yaõe [ka]ñe (e) [ta]ü ma[a] putra [ca] 20 natar[e] ca 2 para 3 ca t[e]na ye apatiye me [a]va-[ka]paü tatha anuvañisati 4 se sukaña ka[ùa]ti (f) ye [cu] atra desa pi hapesati se dukaña kaùati 21 (g) pape hi nama supadarave 5 (h) s[e] atikrata[ü] a[ü]tara[ü] na bhuta-pruva dhrama-[ma]hamatra nama (i) se treóasa-va[ùa]bhiaitena maya dhrama- mahamatra kaña (j) te savra-pa[ùa]óeùa 6 22 vapuña dhramadhitha[na]ye ca dhrama-vadhriya hida-sukhaye ca dh[r]ama-yutasa yona-kaüboja-gadharana 7 rañhika-pitinikana 8 ye va pi a¤e aparata (k) bha[ña]maye- 23 ùu bramaõibhyeùu anatheùu vudhreùu hida-su[khaye] 9 dhrama-yuta- apalibodhaye viya[p]uña te (l) badhana-badha[sa] pañivi[dhanay]e apalibodhaye mokùay[e ca iyaü] 24 anubadha p[r]aja 10 t[i] va kañrabhikara ti va mahalake ti va viyapraña te (m) hida 11 bahireùu ca nagareù[u] savreùu [o]rodhaneùu bhatana 12 ca spas[u]na [ca] 25 ye va pi a¤e ¤atike savratra viyapaña (n) [e] iyaü dhrama-nisito to 13 va dhramadhithane ti va dana-saüyute ti va savratra vijitasi maa dhrama-yutasi vapuña [te] 26 dhrama-mahamatra (o) etaye athraye ayi dhrama-dipi likhita cira-ñhitika hotu tatha 14 ca me praja anuvañatu # IV. RE-Mansehra, 6: 26 (a) devanapriye 1 priyadrasi raja [e]va[ü] aa 2 (b) atikrataü ataraü 3 27 na 4 huta-pruve [sa]vraü kala athra-[krama] va [pa]ñivedana va (c) ta maya evaü kiñaü (d) savra kalaü asatasa me orodhane grabhagarasi vracaspi vinitaspi uyanaspi savratra pa[ñ]i[ve]da[ka] athra janasa 28 pañivedetu me (e) savratra ca janasa athra kar[o]mi ahaü (f) yaü pi ca 5 kichi 6 mukhato 7 aõapemi ahaü dapakaü va sravakaü va ye 8 va puna mahamatrehi acayike aropite 9 hoti 29 taye athraye vivade nijati 10 va saüta par[iùa]ye a[na]taliyena pañivedetaviye 11 me savratra savra kala (g) evaü aõapita maya (h) nasti hi me toùe [uñhanasi] ath[r]a-sa[ü]tiraõaye ca 30 (i) kañaviya-mate hi me savra-loka-h[i]te (j) [ta]sa cu puna eùe mule uñhane athra-satiraõa ca (k) nasti hi kramatara savra-loka-hitena (l) ya[ü] ca [kichi] 12 pa[rakra]mami aaü 13 k[i]t[i] bh[u]tanaü 31 aõaõiyaü 14 ye[haü] ia ca ùe 15 sukhayami paratra ca spagra 16 a[ra]dhetu ti (m) se etaye athraye iyaü dhrama-dipi likhita cira-ñhitika 1 hotu ta[tha 2 ca] me pu[tra nata]re para[kra]mate 3 sa[vra]- 32 [lo]ka-hitaye (n) dukare ca 4 kho [a]¤atra a[g]rena para[kra]mena # IV. RE-Mansehra, 7: 32 (a) devanapriyo 5 priyadrasi raja savratra ichati savra-paùaóa vaseyu (b) savre hi te sa[ya]ma [bha]va-su[dh]i [ca] 33 [ichaü]ti (c) jane cu ucavuca-chade 6 ucavuca-rage (d) te savraü eka-desaü va pi kaùati (e) [v]ipule pi c[u] dane yasa nasti sayeme 7 bhava-suti 8 kiñanata drióha-bhatita 9 ca 34 nice baóhaü # IV. RE-Mansehra, 8: 34 (a) a[ti]krataü ataraü 10 devanapri[ya] vihara-yatra nama nikramiùu (b) ia 11 mrigaviya a¤ani ca edisani abhiramani husu (c) s[e] devanap[r]iy[e] p[r]iyadrasi 35 raja dasa-vaùabhisite saüta[ü] nikrami sabodhi 12 (d) tenada dhrama-yada 13 (e) atra iya hoti samaõa-bramaõana 1 dra[sa]ne dane ca vudhrana 2 dra[sa]ne [ca hi]¤a-pañivi[dhane 3 ca] 36 janapadasa janasa drasane dhramanusasti ca dhrama-[pa]r[i]pucha ca tatopaya (f) eùe bhuye rati hoti devanapriyasa priyadrasisa 37 rajine bhage a¤e # IV. RE-Mansehra, 9: 1 (a) devanapriye priyadrasi raja evaü aha (b) jane ucavuca[ü ma]gala[ü] karoti 2 abadhasi a[va]hasi vi[va]hasi prajopadaye pravasaspi etaye a¤aye [ca ed]isa[ye jane] 3 bahu maüga[laü ka]ro[t]i (c) atra tu abaka-janika 4 bahu ca bahuvidha ca khuda ca nirathriya ca magalaü karoti (d) se ka[ñaviye c]eva 5 kho 4 magale (e) apa-phale cu [kho e]ùe (f) iyaü cu kho maha-phale ye dhrama- magale 6 (g) atra iyaü dasa-bhañakasi samya-pañipati guruna a[pacit]i 5 pra[õa]na [sa]yame sramaõa-bramaõana [dane] eùe aõe ca edise dhrama-magale nama (h) se vataviye pi[tu]na pi putrena pi bhratuna 7 pi spamikena pi 6 mitra-sa[ü]stutena [a]va pañivesiyena pi iyaü sadhu iyaü kañaviye magale ava tasa athrasa nivuñiya nivuñasi va puna ima [ka]ùami ti 8 (i) e hi [i]tare 9 maga[le] 7 sa[sa]yike se (j) s[i]ya va taü athraü nivañeya s[i]ya pana no (g) hidal[o]kike ceva se 1 (l) iyaü puna dhrama-magale akalike (m) [ha]ce pi taü athraü no 2 nivañeti [hi]da a[tha] paratra 8 anata puõa 3 prasavati (n) hace puna ta[ü] athraü 4 nivañ[e]ti hida tato 5 ubhayesaü [ara]dhe 6 hoti hida ca se athre paratra ca anata 7 puõaü prasavati tena dhramagalena 8 # IV. RE-Mansehra, 10: 9 (a) [devana]priye priyadrasi raja yaso va kiñi va no 9 mahathravahaü ma¤ati aõatra yaü pi ya[so va] kiñi va ichati tadatvaye 10 ayatiya ca jane [dhra]ma-susruùa susruùatu 11 me ti 10 dhrama-[vutaü ca] 12 anuvidhiyatu ti (b) etakaye devanapriye priya[dra]si raja yaso va kiñi va i[cha]ti (c) [k]ichi 13 parak[r]ama[ti] devanapriye priyadrasi raja taü savraü parat[r]ikay[e va k]i[ti] 11 sa[kale apa]-pa[r]isav[e] siyati ti (d) eùe cu 14 pa[ri]save e apu[õe] 15 (e) dukare 16 cu kho eùe khudakena 17 [va va]gr[e]na [u]sañena va ana[tra] 18 a[gre]na para[krame]na sav[raü] pariti[ji]tu (f) atra 19 tu [kho] usañeneva du[ka]re 20 # IV. RE-Mansehra, 11: 12 (a) devanapri[y]e priyadrasi raja evaü aha (b) nasti edise dane [a]dise dhrama-dane dhrama-saütha[v]e dhrama-saüvibhaga 1 dhrama-sa[ü]ba[ü]dh[e] (c) tatra eùe dasa-bhaña[ka]si saüya-pañipati 2 mata-[pitu]ùu su[sru]ùa 13 mitra-saü[stuta]-¤atikana sramaõa-bramaõana dan[e] praõana [ana]rabhe 3 (d) [e]ùe vataviye pituna pi putrena pi bhratuna 4 pi pamike[na] pi mitra- saü[stu]t[e]na ava pañivesiyena 14 iyaü sa[dhu] iyaü kañaviye 5 (e) se tatha karata[ü] hi[dalo]ke 6 [ca] kaü 7 aradhe ho[ti 8 pa]ra[tra] ca ana[ü]taü puõaü p[r]asavati te[na dhra]ma-danena # IV. RE-Mansehra, 12: 1 (a) devanapriye priyadrasi raja savra-paùaóani [p]rava[ji]tani gehathani 1 ca pujeti danena vividhaye ca pujaye 2 (b) no cu tatha dana va puja va 2 [de]vana[ü]priye ma¤ati atha kiti sala-vaóhi siya savra-paùaóana ti (c) sala- vruóhi t[u] bahuvidha (d) tasa cu iyaü mule aü vaca-guti 3 kiti ata-praùaóa-puja va para-paùaóa-garaha va no siya apakaraõasi lahuka va siya tasi tasi pakaraõasi (e) pujetaviya va cu para-p[r]aùaóa tena tena 4 akarena (f) evaü karataü atva-paùaóa 3 baóhaü vaóhayati para-paùaóasa pi ca upakaroti (g) tad-aü¤atha 4 karataü ata-paùaóa 5 ca chaõati para-paùaóasa pi ca 5 apakaroti (h) ye hi kechi 6 atva-paùada pujeti para-paùaóa va garahati savre atva-paùaóa-bhatiya va kiti atva-paùaóa dipayama ti . . . . puna tatha karataü 6 baóhataraü 7 upahaüti 8 atva-paùa[óa] (i) se samavaye vo 9 sadhu ki[ti] aõamaõasa dhramaü sruõ[e]y[u ca] susruùe[yu] ca ti (j) evaü hi devanapriyasa 10 icha kiti savra-paùaóa bahu-sruta ca 7 kayaõagama ca [hu]veyu 11 ti (k) e ca tatra tatra prasana tehi vataviye (l) devanapriye no tatha danaü va puja[ü] va maõati atha kiti sala-vaóhi siya savra-paùaóa[na] 8 (m) [ba]huka ca etaye athraye vapuña dhrama-mahamatra istrijakùa-mahamatra 12 vraca-bh[u]mika a¤e ca nikay[e] 13 (n) iyaü ca etisa phale 9 yaü atva-paùaóa-vaóhi ca bh[o]t[i] dhramasa ca [di]pana # IV. RE-Mansehra, 13: 1 (a) [añha]-vaùabhisita[sa] de[va]na[pripasa] priyadrasine rajine [ka]liga [v]i[jita] (b) [di]ya[óha]-mat[r]e praõa-[sata-sa] 2 [ma]ñe (c) [tato] paca 1 adhuna la[dhe]ùu kaligeùu ti[vr]e dhrama[va]ye . . [dhra]manu[sa]sti [ca da]vana[pri] . . . . (d) . . . . 3 [maraõe va apavahe va janasa] se [baóhaü] vedaniya-mate guru-mate (ca devanapriyasa] (f) [i]yaü [pi] cu tato 4 [ye]su [vihi]ta eùa [a]grabhu[ñi]-susruùa mata-pi[tu]ù[u] su[sru]ùa guru-susruùa mit[r]a-sa[ü]stu 5 [va]dh[e] va abh[iratanaü] va vini[k]ramaõi (h) yeùa[ü] va pi s[u]vih[itanaü[ 2 si[ne]he avipahin[e 3 e] ta[naü] mitra-[saü] . 6 (i) . . [eùa] savra-manusanaü 4 guru-mate ca devanaüpriyasa (j) nasti ca se janapade yatra nasti ime ni[ka]ya a[¤a]tra yoneùu [bramaõe 5 ca] sra[maõe] . . pi [janapada]si ya[t]ra 7 na 6 nama prasade (k) se yavatake jane tada kaligeù[u] hate 7 ca . . apavuóhe ca ta[to] 8 sata-bhage va sahasra-bhage va 9 aja guru-ma[te va] devanapriya[sa] (l) . . . . pa[ka] . . . [mi]tavi . . 8 (m) . . [pi ca] añavi devanapriyasa 10 vijitasi hoti [ta] pi a[nuna]ya[ti a]nu[nijha]paya[ti] 11 (n) [anu]tape pi ca prabhave devanapriyasa 12 vucati [te]ùa 13 [ki] . (o) . . cha . . vanapri[y .] 14 9 (p) . [mukha]-mute v[i]jaye d[e]vanapriyasa 15 ye dhrama-vijaye (q) se ca [puna] la[dh]e [deva]napri[ya]sa 15 hida ca sa[vr]eùu ca aüteùu a ùaùu pi y[o]ja[na-sa][e]ùu . . . . . . tiyo[ge 16 nama yo]na-[raja] . . 10 aüt[e] . . . . [nama ma]ka na[ma] alikasudare nama nica 17 coóa-paüóiya a taübapa[ü]õiya 18 (r) evameva [hida] raja-viùava[si] 19 y[o]na- kaü[bojeùu] nabhaka-[na]bhapa[ü]tiùu 20 [bh]o[ja-pi]tini[ke]ùu adha-[pa] 21 11 (s) [yatra pi du]ta [de]vanapriyasa na 22 yaüti te pi srutu devanapriyasa 23 dhrama-vuta 24 vidhana[ü] dhramanusasti dhra[ü]ma[ü] anuvidhiyaüti [a]nuvidhiy[isaüti 25 ca] (t) [ye se] ladhe e[ta]ke[na ho]ti savra[tra] 26 vi[jaye] 12 (w) paratrikameva maha-phala [ma]õati de[va]napri[ye] (x) e[ta]ye ca 27 [a]thray[e] iyaü dhraüma-dipi 28 li[khi]ta kiti putra prap[o]tra me a[su] nava[ü] 29 v[i] . . [tavi]yaü maõ[iùu saya] . . 13 (y) . . hidaloke paralokike (z) sava 30 ca [ka] 31 nirati hotu ya dhrama-rati 32 (AA) sa hi [i]aloki[ka] 33 paraloki[ka] # IV. RE-Mansehra, 14: 13 (a) [i]yaü dhrama-dipi de[va]napriyena pri[ya] 1 . . . . [jina likhapita] .14 [likhite likha]pe[sa]mi ce[va] ni . . 2 (d) [asti cu a]tra puna puna la[pite] tasa ta[sa] a[thra]sa [madhu]riyaye [ye]na jane ta[tha] pañipaje[ya]ti (e) se [si]ya atra ki[chi] . . . . . . [t]i likhi[t .] . . . . va [saükha]ya